||Sundarakanda ||

|| Sarga 45||( Only Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

suṁdarakāṁḍa.
atha paṁcacattvāriṁśassargaḥ||

tatastē rākṣasēṁdrēṇa cōditā maṁtriṇassutāḥ|
niryayurbhavanāt tasmāt saptasaptārcivarcasaḥ||1||

mahabalaparīvārā dhanuṣmaṁtō mahābalāḥ|
kr̥tāstrāstravidāṁ śrēṣṭhāḥ parasparajayaiṣiṇaḥ||2||

hēmajālaparikṣiptairdhvajavadbhiḥ patākibhiḥ|
tōyadasvananirghōṣai rvājīyuktarmahārathaiḥ||3||

taptakāṁcana citrāṇi cāpānyamita vikramāḥ|
viṣphārayaṁtaḥ saṁhr̥ṣṭāḥ taṭitvaṁta ivāṁbudāḥ||4||

jananyastu tatastēṣāṁ viditā kiṁkarān hatān|
babhūvuśśōkasaṁbhrāṁtāḥ sabāṁdhavasuhr̥jjanāḥ||5||

tē parasparasaṁgharṣā taptakāṁcanabhūṣaṇāḥ|
abhipēturhanūmaṁtaṁ tōraṇastha mavasthitam||6||

sr̥jaṁtō bāṇavr̥ṣṭiṁ tē rathagarjita nissvanāḥ|
vr̥ṣṭimaṁta ivāṁbōdhā vicērurnairr̥tāṁbudāḥ||7||

avakīrṇastatastābhirhanumān śaravr̥ṣṭibhiḥ|
abhavatsaṁvr̥tākāraḥ śailārāḍiva vr̥ṣṭibhiḥ||8||

sa śarānmōghayāmāsa tēṣā māśucaraḥ kapiḥ|
rathavēgaṁ ca vīrāṇāṁ vicaranvimalēṁbarē||9||

sataiḥ krīḍan dhanuṣmadbhirvyōmni vīraḥ prakāśatē|
dhanuṣmadbhiryathā mēghairmārutaḥ prabhuraṁbarē||10||

sakr̥tvā ninadaṁ ghōraṁ trāsayaṁ stāṁ mahācamūm|
cakāra hanumān vēgaṁ tēṣu rakṣassu vīryavān||11||

talēnābhyahanatkāṁścit pādaiḥ kāṁścitparaṁtapaḥ
muṣṭinābhyahanatkāṁcin nakhaiḥ kāṁścidvyadārayat||12||

pramamāthōrasā kāṁścidūrūbhyāṁ aparān kapiḥ|
kēcittasya ninādēna tatraiva patitā bhuvi||13||

tatastēṣvavasannēṣu bhūmau nipatitēṣu ca|
tatsainyamagamat sarvaṁ diśōdaśa bhayārditam||14||

vinēdurvisvaraṁ nāgā nipēturbhuvi vājinaḥ|
bhagnanīḍadhvajaccatrairbhūśca kīrṇāsbhava drathaiḥ||15||

sravatārudhirēṇātha sravaṁtyō darśitāḥ pathi|
vividhaiśca svarairlaṁkā nanāda vikr̥taṁ tadā||16||

satānpravr̥ddānvinihatya rākṣasān
mahābalaścaṁḍaparākramaḥ kapiḥ|
yuyutsuranyaiḥ punarēva rākṣasaiḥ
tamēva vīrō:'bhijagāma tōraṇam||17||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē paṁcacattvāriṁśassargaḥ ||

|| Om tat sat ||